Kodhavagga ⧸ Anger
- Kodhaṃ jahe vippajaheyya mānaṃ,\ ⧸ Abandon anger,
- Tamahaṃ sārathiṃ brūmi rasmggāho itaro jan ⧸ When anger arises,
- Akkodhena jine kodhaṃ asādhuṃ sādhunā jin ⧸ Conquer anger
- Saccaṃ bhaṇe na kujjheyya dajjāppasmimpi yācit ⧸ By telling the truth;
- Ahiṃsakā ye munayo niccaṃ kāyenasaṃvut ⧸ Gentle sages,
- Sadā jāgaramānānaṃ ahorattānusikkhina ⧸ Those who always stay wakeful,
- Porāṇametaṃ atula netaṃ ajjatanāmiv ⧸ This has come down from old, Atula,
- Na cāhu na ca bhavissati na cetarahi vijjat ⧸ There never was,
- Yañce viññū pasaṃsanti anuvicca suve suv ⧸ If knowledgeable people praise him,
- Nekkhaṃ jambonadasseva ko taṃ ninditumarahat ⧸ like an ingot of gold —
- Kāyappakopaṃ rakkheyya kāyena saṃvuto siy ⧸ Guard against anger
- Vacīpakopaṃ rakkheyya vācāya saṃvuto siy ⧸ Guard against anger
- Manopakopaṃ rakkheyya manasā saṃvuto siy ⧸ Guard against anger
- Kāyena saṃvutā dhīrā atho vācāya saṃvut ⧸ Those restrained in body
This project is open source and available on GitHub.