Dhammatthavagga ⧸ The Just
- Na tena hoti dhammaṭṭho yenatthaṃ sahasā nay ⧸ To pass judgment hurriedly
- Asāhasena dhammena samena nayatī par ⧸ judges others impartially —
- Na tena paṇḍito hoti yāvatā bahu bhāsat ⧸ Simply talking a lot
- Na tāvatā dhammadharā yāvatā bahu bhāsat ⧸ Simply talking a lot
- Na tena thero hoti yenassa palitaṃ sir ⧸ A head of gray hairs
- Yamhi saccaṃ ca dhammo ca ahiṃsā saṃyamo dam ⧸ But one in whom there is
- Na vākkaraṇamattena vaṇṇapokkharatāya v ⧸ Not by suave conversation
- Yassa ce taṃ samucchinnaṃ mūlaghaccaṃ samūhata ⧸ But one in whom this is
- Na muṇḍakena samaṇo abbato alikaṃ bhaṇa ⧸ A shaven head
- Yo ca sameti pāpāni aṇuṃ thūlāni sabbas ⧸ But whoever tunes out
- Na tena bhikkhū hoti yāvatā bhikkhate par ⧸ Begging from others
- Yo dha puññca pāpañca bāhetvā brahmacariyav ⧸ But whoever puts aside
- Na monena muni hoti mūḷharūpo aviddas ⧸ Not by silence
- Pāpāni parivajjeti sa manī tena so mun ⧸ But whoever — wise,
- Na tena ariyo hoti yena pāṇāni hiṃsat ⧸ Not by harming life
- Na sīlabbatamattena bāhusaccena vā pan ⧸ Monk,
- Phusāmi nekkhammasukhaṃ aputhujjanasevita ⧸ or the thought, I touch
This project is open source and available on GitHub.