Dhammapada

Tanhavagga ⧸ Thirst

  1. Manujassa pamattacārino taṇhā vaḍḍhati māluvā viyWhen a person lives heedlessly,
  2. Yā esā sahatī jammī taṇhā loke visattikIf this sticky, uncouth craving
  3. Yo ce taṃ sahatī jammiṃ taṇhaṃ loke duraccayaIf, in the world, you overcome
  4. Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā \To all of you gathered here
  5. Yathāpi mūle anupaddave daḷhIf its root remains
  6. Yassa chattiṃsati sotā manāpassavanā bhūsHe whose 36 streams,
  7. Savanti sabbadhi sotā latā ubbhijja tiṭṭhatThey flow every which way, the streams,
  8. Saritāni sinehitāni ca somanassāni bhavanti jantunLoosened & oiled
  9. Tasiṇāya purakkhatā pajā parisappanti saso va bādhitEncircled with craving,
  10. Tasiṇāya purakkhatā pajā parisappanti saso va bādhitEncircled with craving,
  11. Yo nibbanatho+ vanādhimutto vanamutto vanameva dhāvatCleared of the underbrush
  12. Na taṃ daḷhaṃ bandhanamāhu dhīrThats not a strong bond
  13. Etaṃ daḷhaṃ bandhanamāhu dhīrthats the strong bond,
  14. Ye rāgarattānupatanti sotaThose smitten with passion
  15. Muñca pure muñca pacchato majjhe muñca bhavassa pāragGone to the beyond of becoming,
  16. Vitakkapamathitassa jantuno tibbarāgassa subhānupassinFor a person
  17. Vitakkupasame ca yo rato asubhaṃ bhāvayati sadā satBut one who delights
  18. Niṭṭhaṃ gato asantāsī vītataṇho anaṅgaṇArrived at the finish,
  19. Vītataṇho anādāno niruttipadakovidFree from craving,
  20. Sabbābhibhū sabbavidū hamasmAll-conquering,
  21. Sabbadānaṃ dhammadānaṃ jinātA gift of Dhamma conquers all gifts;
  22. Hananti bhogā dummedhaṃ no ve pāragavesinRiches ruin the man
  23. Tiṇadosāni khettāni rāgadosā ayaṃ pajFields are spoiled by weeds;
  24. Tiṇadosāni khettāni dosadosā ayaṃ pajFields are spoiled by weeds;
  25. Tiṇadosāni khettāni mohadosā ayaṃ pajFields are spoiled by weeds;
  26. Tiṇadosāni khettāni icchādosā ayaṃ pajFields are spoiled by weeds;

This project is open source and available on GitHub.