Dhammapada

Pupphavagga ⧸ Flowers

  1. Ko imaṃ paṭhaviṃ vicessatWho will penetrate this earth
  2. Sekho paṭhaviṃ vicessatThe learner-on-the-path
  3. Pheṇūpamaṃ kāyamimaṃ viditvKnowing this body
  4. Pupphāni heva pacinantaṃ byāsattamanasaṃ naraThe man immersed in
  5. Pupphāni heva pacinantaṃ byāsattamanasaṃ naraThe man immersed in
  6. Yathāpi bhamaro pupphaṃ vaṇṇagandhaṃ aheṭhayaAs a bee — without harming
  7. Na paresaṃ vilomāni na paresaṃ katākataFocus,
  8. Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaJust like a blossom,
  9. Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaJust like a blossom,
  10. Yathāpi ppupharāsimhā kayirā mālākuṇe bahJust as from a heap of flowers
  11. Na pupphagandho paṭivātameti na candanaṃ tagaramallikā vNo flowers scent
  12. Candanaṃ tagaraṃ vāpi uppalaṃ atha vassikSandalwood, tagara,
  13. Appamatto ayaṃ gandho yāyaṃ tagaracandanNext to nothing, this fragrance
  14. Tesaṃ sampannasīlānaṃ appamādavihārinaThose consummate in virtue,
  15. Yathā saṅkāradhānasmiṃ ujjhitasmiṃ mahāpathAs in a pile of rubbish
  16. Evaṃ saṅkārabhūtesu andhabhūte puthujjanso in the midst of the rubbish-like,

This project is open source and available on GitHub.